ShrI kanakadhArA stotram - Carnatica



shrI kanakadhArA stotram

aN^gaM hareH puLakabhUShaNamAshrayantI

bh.rN^gAN^ganeva mukulAbharaNaM tamAlam |

aN^gIk.rtAkhilavibhUtirapAN^galIlA

mAN^galyadAstu mama maN^gaLadevatAyAH || 1||

mugdhA muhurvidadhatI vadane murAreH

prematrapApraNihitAni gatAgatAni |

mAlA d.rshormadhukarIva mahotpale yA

sA me shriyaM dishatu sAgarasaMbhavAyAH || 2||

AmIlitAkShamadhigamya mudA mukundaM

AnandakandamanimeShamanaN^gatantram |

AkekarasthitakanInikapakShmanetraM

bhUtyai bhavenmama bhujaN^gashayAN^ganAyAH || 3||

bAhvantare madhujitaH shritakaustubhe yA

hArAvalIva harinIlamayI vibhAti |

kAmapradA bhagavato'pi kaTAkShamAlA

kalyANamAvahatu me kamalAlayAyAH || 4||

kAlAmbudALilalitorasi kaiTabhAreH

dhArAdhare sphurati yA taTidaN^ganeva |

mAtussamastajagatAM mahanIyamUrtiH

bhadrANi me dishatu bhArgavanandanAyAH || 5||

prAptaM padaM prathamataH khalu yatprabhAvAt

mAN^galyabhAji madhumAthini manmathena |

mayyApatettadiha mantharamIkShaNArdhaM

mandAlasaM ca makarAlayakanyakAyAH || 6||

vishvAmarendrapadavibhramadAnadakShaM

AnandaheturadhikaM muravidviSho'pi |

IShanniShIdatu mayi kShaNamIkShaNArddhaM

indIvarodarasahodaramindirAyAH || 7||

iShTA vishiShTamatayo'pi yayA dayArdra

d.rShTyA triviShTapapadaM sulabhaM labhante |

d.rShTiH prah.rShTakamalodaradIptiriShTAM

puShTiM k.rShIShTa mama puShkaraviShTarAyAH || 8||

dadyAddayAnupavano draviNAmbudhArAM

asminnaki~ncanavihaN^gashishau viShaNNe |

duShkarmagharmamapanIya cirAya dUraM

nArAyaNapraNayinInayanAmbuvAhaH || 9||

gIrdevateti garuDadhvajasundarIti

shAkambarIti shashishekharavallabheti |

s.rShTisthitipraLayakeliShu saMsthitA yA

tasyai namastribhuvanaikagurostaruNyai || 10||

shrutyai namo'stu shubhakarmaphalaprasUtyai

ratyai namo'stu ramaNIyaguNArNavAyai |

shaktyai namo'stu shatapatraniketanAyai

puShTyai namo'stu puruShottamavallabhAyai || 11||

namo'stu nAlIkanibhAnanAyai

namo'stu dugdhodadhijanmabhUmyai |

namo'stu somAm.rtasodarAyai

namo'stu nArAyaNavallabhAyai || 12||

namo'stu hemAmbujapIThikAyai

namo'stu bhUmaNDalanAyikAyai |

namo'stu devAdidayAparAyai

namo'stu shArN^gAyudhavallabhAyai || 13||

namo'stu devyai bh.rgunandanAyai

namo'stu viShNorurasi sthitAyai |

namo'stu lakShmyai kamalAlayAyai

namo'stu dAmodaravallabhAyai || 14||

namo'stu kAntyai kamalekShaNAyai

namo'stu bhUtyai bhuvanaprasUtyai |

namo'stu devAdibhirarcitAyai

namo'stu nandAtmajavallabhAyai || 15||

sampatkarANi sakalendriyanandanAni

sAmrAjyadAnavibhavAni saroruhAkShi |

tvadvandanAni duritAharaNodyatAni

mAmeva mAtaranishaM kalayantu mAnye || 16||

yatkaTAkShasamupAsanAvidhiH

sevakasya sakalArthasaMpadaH |

saMtanoti vacanAN^gamAnasaiH

tvAM murArih.rdayeshvarIM bhaje || 17||

sarasijanilaye sarojahaste

dhavaLatamAMshukagandhamAlyaShobhe |

bhagavati harivallabhe manoj~ne

tribhuvanabhUtikari prasIda mahyam || 18||

digghastibhiH kanakakuMbhamukhAvas.rShTa

svarvAhinI vimalacArujalAplutAN^gIm |

prAtarnamAmi jagatAM jananImasheSha

lokAdhinAthag.rhiNImam.rtAbdhiputrIm || 19||

kamale kamalAkShavallabhe tvaM

karuNApUrataraN^gitairapAN^gaiH |

avalokaya mAmaki~ncanAnAM

prathamaM pAtramak.rtrimaM dayAyAH || 20||

devi prasIda jagadIshvari lokamAtaH

kalyAnagAtri kamalekShaNajIvanAthe |

dAridryabhItih.rdayaM sharaNAgataM mAm

Alokaya pratidinaM sadayairapAN^gaiH || 21||

stuvanti ye stutibhiramIbhiranvahaM

trayImayIM tribhuvanamAtaraM ramAm |

guNAdhikA gurutarabhAgyabhAgino

bhavanti te bhuvi budhabhAvitAshayAH || 22||

|| iti shrImad shaN^karAcAryak.rta

shrI kanakadhArAstotraM saMpUNam ||

................
................

In order to avoid copyright disputes, this page is only a partial summary.

Google Online Preview   Download

To fulfill the demand for quickly locating and searching documents.

It is intelligent file search solution for home and business.

Literature Lottery